E 1134-2 (Svayambhūpurāṇa)

Manuscript culture infobox

Filmed in: E 1134/2
Title: [Svayambhūpurāṇa]
Dimensions: 30 x 4.6 cm x 9 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Purāṇa
Date:
Acc No.:
Remarks:


Reel No. E 1134-02

Inventory No. 74474

Title Svayambhūpurāṇa

Remarks

Author

Subject pūraṇa

Language Sanskrit


Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 30.0 × 4.6 cm.

Binding Hole(s) 1, rectangular, somewhat to the left

Folios 10

Lines per Page 7

Foliation figures in the middle of the left-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.

Manuscript Features

1. Folios 1, 4, 7, 8, 9 and 13 are missing.

2. The filming of the folios of this manuscript is done randomly. We have arranged folios as below according to the sub–colophons and recognised numerals written at the left-hand sides.

Proposed folios E 1134/2

2r = exp. 2

2v = exp. 3t

3r = exp. 3b

3v = exp. 4t = 5t

5r = exp. 6b

5v = exp. 7t

(6r) = exp. 4b = 5b

(6v) = exp. 6t

10r = exp. 7b

10v = exp. 8t

11r = exp. 8b

11v = exp. 9t

12r = exp. 9b

12v = exp. 10t

14r = exp. 10b

14v = exp. 11t

15r = exp. 12t

15v = exp. 11b

(16r) = exp. 13t

(16v) = exp. 12b


Excerpts

«Beginning»

………… śruyate sarvvātokānuyahārtha ||

ekadā bhagavān śrīśākyamunis tathāgato .. (2)

samyaksaṃbuddho nepālaviṣaye vijahāra ||

gośṛṅgaparvvatasvayaṃbhūcaityabhaṭārakasya paścime pārśve pucchāgracetya samipe

prasphulitācale mahatābhikṣusaṃghena sāṅgha (3) mahākāśyapapramukhai pañcamātrair

bhikṣuśatai maitreyapramu〇khai pañcabhiḥ bodhisattvaśataiḥ | (fol. 2r1–3)

«End»

ity avocat bhagavan ity ājñāste || idaṃ śrutvā te cāyuṣmanto mahākāśyapapramukhā bhikṣava, te ca maitrayapramukhabhikṣu(3)bodhisatvai mahāsatvā sadevamānuṣāsuragaṃdhavaloka 〇 sā ca sarvvāvatīparsad bhagavato vacanam anuvecchitavaṃta iti || O || (fol. 16r2–3)

«Sub-Colophons»

iti gośṛṅgaparvva(3v1)tasvayaṃbhucetyabhaṭṭārakasyotpannonāmaḥ prathamaparicchedaḥ || ۞ || (fol.3r6–3v1)

iti gośṛṅgaparvva(3)tasvayaṃbhucetyabhaṭṭārakodeśe pūjāphalavarṇṇanonāma 〇 dvitīyaparicchedaḥ || O || (fol.5r2–3)

iti gośṛṅgaparvvatasvayaṃbhucetyabhaṭṭārakodeśe upachaṃdohaprakāśonāma tṛtīyaḥ paricchedaḥ || O || (fol. 6v6)

iti gośṛṅgaparvvata vayaṃbhūcebhaṭṭārakoddeśe tīrthavandunonāma paṃcamaparichedaḥ || o || (fol. 10r7)

iti gośṛṅgaparvvatasvayaṃbhūcetyabhaṭṭārakodeśe dharmmadhātuvāgīśva (fol. 12v7) ….

iti gośṛṅgaparvvatasvayaṃbhūcetyabhodeśe dha(4)rmadhātuvāgīśvaraguptonāma saptamaḥ parichedaḥ || 〇 || O || (fol. 14r3–4)


«Colophon»'

iti gośṛṅgaparvvatasva(4)yambhūcetyabhaṭṭārakodeśe

nepālamahāprabhāvavisayonā〇māṣṭamaparicchedaḥ samāptaḥ || O ||

śubham astu sarvvajagatām iti || O ||

namostu guruva || O || (fol. 16r3–4)

Microfilm Details

Reel No. E 1134-02

Date of Filming 24-12-1980

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JM/KT

Date 16-03-2015

Bibliography